1 00:00:00,585 --> 00:00:06,710 ACYUTĀNANDA SVĀMĪ: namāmīśvaraṁ sac-cid-ānanda-rūpaṁ 2 00:00:06,711 --> 00:00:17,862 lasat-kuṇḍalaṁ gokule bhrājamanam yaśodā-bhiyolūkhalād dhāvamānaṁ 3 00:00:17,863 --> 00:00:33,552 parāmṛṣṭam atyantato drutya gopyā rudantaṁ muhur netra-yugmaṁ mṛjantam 4 00:00:33,553 --> 00:00:43,576 karāmbhoja-yugmena sātaṅka-netram muhuḥ śvāsa-kampa-trirekhāṅka-kaṇṭha- 5 00:00:43,577 --> 00:00:56,505 sthita-graivaṁ dāmodaraṁ bhakti-baddham itīdṛk sva-līlābhir ānanda-kuṇḍe 6 00:00:56,506 --> 00:01:06,524 sva-ghoṣaṁ nimajjantam ākhyāpayantam tadīyeṣita-jñeṣu bhaktair jitatvaṁ 7 00:01:06,525 --> 00:01:18,610 punaḥ prematas taṁ śatāvṛtti vande varaṁ deva mokṣaṁ na mokṣāvadhiṁ vā 8 00:01:18,611 --> 00:01:28,077 na canyaṁ vṛṇe ’haṁ vareṣād apīha idaṁ te vapur nātha gopāla-bālaṁ 9 00:01:28,078 --> 00:01:42,666 sadā me manasy āvirāstāṁ kim anyaiḥ idaṁ te mukhāmbhojam atyanta-nīlair 10 00:01:42,667 --> 00:01:52,414 vṛtaṁ kuntalaiḥ snigdha-raktaiś ca gopyā muhuś cumbitaṁ bimba-raktādharaṁ me 11 00:01:52,415 --> 00:02:04,110 manasy āvirāstām alaṁ lakṣa-lābhaiḥ namo deva dāmodarānanta viṣṇo 12 00:02:04,111 --> 00:02:13,509 prasīda prabho duḥkha-jālābdhi-magnam kṛpā-dṛṣṭi-vṛṣṭyāti-dīnaṁ batānu 13 00:02:13,510 --> 00:02:25,298 gṛhāṇeṣa mām ajñam edhy akṣi-dṛśyaḥ kuverātmajau baddha-mūrtyaiva yadvat 14 00:02:25,299 --> 00:02:34,500 tvayā mocitau bhakti-bhājau kṛtau ca tathā prema-bhaktiṁ svakāṁ me prayaccha 15 00:02:34,501 --> 00:02:48,413 na mokṣe graho me ‘sti dāmodareha namas te ’stu dāmne sphurad-dīpti-dhāmne 16 00:02:48,414 --> 00:02:57,627 tvadīyodarāyātha viśvasya dhāmne namo rādhikāyai tvadīya-priyāyai 17 00:02:57,628 --> 00:03:06,904 namo ’nanta-līlāya devāya tubhyam namāmīśvaraṁ sac-cid-ānanda-rūpaṁ 18 00:03:06,905 --> 00:03:12,125 lasat-kuṇḍalaṁ gokule bhrājamanam (spoken by Satyavrata Muni in a conversation 19 00:03:12,126 --> 00:03:14,672 with Nārada Muni and Śaunaka Ṛṣi) 20 00:03:14,672 --> 00:03:14,672 Subtitles by Pratyatoṣa Dāsa, February 21, 2011. Unknown font used to calculate line widths.