1 00:00:01,521 --> 00:00:05,142 ACYUTĀNANDA SVĀMĪ: gāy gorā madhur sware 2 00:00:05,143 --> 00:00:18,513 gāy gorā madhur sware hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare 3 00:00:18,514 --> 00:00:34,567 hare rāma hare rāma rāma rāma hare hare nām gāy gorā madhur sware 4 00:00:34,568 --> 00:00:44,519 gṛhe thāko, vane thāko, sadā ‘hari’ bole’ ḍāko, 5 00:00:44,520 --> 00:00:51,299 sukhe duḥkhe bhulo nā’ko, vadane hari-nām koro re 6 00:00:51,300 --> 00:01:04,300 nām gāy gorā madhur sware gāy gorā madhur sware 7 00:01:04,301 --> 00:01:18,884 hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare hare rāma hare rāma rāma rāma hare hare 8 00:01:18,885 --> 00:01:37,646 nām gāy gorā madhur sware māyā-jāle baddha ho ’ye, ācho miche kāja lo ’ye, 9 00:01:37,647 --> 00:01:53,150 ekhona cetana pe’ye, ‘rādhā-mādhav’ nām bolo nām gāy gorā madhur sware 10 00:01:53,151 --> 00:02:09,411 hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare hare rāma hare rāma rāma rāma hare hare 11 00:02:09,412 --> 00:02:20,085 nām gāy gorā madhur sware nām gāy gorā madhur sware 12 00:02:20,086 --> 00:02:36,439 jīvana hoilo śeṣa, nā bhajile hṛṣīkeśa bhaktivinodopadeśa, ekbār nām-rase māto re 13 00:02:36,440 --> 00:02:50,828 nām gāy gorā madhur sware gāy gorā madhur sware 14 00:02:50,829 --> 00:03:08,111 hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare 15 00:03:08,112 --> 00:03:21,200 hare rāma hare rāma rāma rāma hare hare nām gāy gorā madhur sware 16 00:03:21,201 --> 00:03:30,476 gāy gorā madhur sware (by Śrīla Bhaktivinoda Ṭhākura) 17 00:03:30,476 --> 00:03:30,476 Subtitles by Pratyatoṣa Dāsa, February 23, 2011. Segoe UI font used to calculate line widths.