1 00:00:01,610 --> 00:00:12,381 ACYUTĀNANDA SVĀMĪ: jaya rādhe, jaya kṛṣṇa, jaya vṛndāvan 2 00:00:12,382 --> 00:00:35,774 śrī govinda, gopīnātha, madana-mohan śyama-kunḍa, rādhā-kuṇḍa, giri-govardhan 3 00:00:35,775 --> 00:00:56,048 kālindi jamunā jaya, jaya mahāvan keśī-ghāṭa, baṁśi-baṭa, dwādaśa-kānan 4 00:00:56,049 --> 00:01:16,553 jāhā saba līlā koilo śrī-nanda-nandan śrī-nanda-jaśodā jaya, jaya gopa-gaṇ 5 00:01:16,554 --> 00:01:39,025 śrīdāmādi jaya, jaya dhenu-vatsa-gaṇ jaya bṛṣabhānu, jaya kīrtidā sundarī 6 00:01:39,026 --> 00:01:59,280 jaya paurṇamāsī, jaya ābhīra-nāgarī jaya jaya gopīśwara vṛndāvana-mājh 7 00:01:59,281 --> 00:02:21,300 jaya jaya kṛṣṇa-sakhā baṭu dwija-rāj jaya rāma-ghāta, jaya rohiṇī-nandan 8 00:02:21,301 --> 00:02:40,897 jaya jaya vṛndāvana-bāsī jata jan jaya dwija-patnī, jaya nāga-kanyā-gaṇ 9 00:02:40,898 --> 00:03:00,502 bhaktite jāhārā pāilo govinda-caraṇ śrī-rasa-maṇḍala jaya, jaya rādhā-śyām 10 00:03:00,503 --> 00:03:22,326 jaya jaya rasa-līlā sarva-manoram jaya jayojjwala-rasa sarva-rasa-sār 11 00:03:22,327 --> 00:03:41,459 parakīyā-bhāve jāhā brajete pracār śrī-jāhnavā-pāda-padma koriyā smaraṇ 12 00:03:41,460 --> 00:04:00,588 dīna kṛṣṇa-dāsa kohe nāma-saṅkīrtan jaya rādhe, jaya kṛṣṇa, jaya vṛndāvan 13 00:04:00,589 --> 00:04:13,212 śrī govinda, gopīnātha, madana-mohan 14 00:04:13,212 --> 00:04:13,212 Subtitles by Pratyatoṣa Dāsa, February 22, 2011. Segoe UI font used to calculate line widths.