1 00:00:00,002 --> 00:00:09,316 ACYUTĀNANDA SVĀMĪ: tumi sarveśvareśvara, brajendra-kumāra! 2 00:00:09,317 --> 00:00:25,574 tomāra icchāya viśve sṛjana saṁhāra tava icchā-mato brahmā korena sṛjana 3 00:00:25,575 --> 00:00:41,345 tava icchā-mato viṣnu korena pālana tava icchā-mate śiva korena saṁhāra 4 00:00:41,346 --> 00:00:56,795 tava icchā-mate māyā sṛje kārāgāra tava icchā-mate jīver janama-maraṇa 5 00:00:56,796 --> 00:01:11,638 samṛddhi-nipāte duḥkha sukha-saṁghaṭana miche māyā-baddha jīva āśā-pāśe phire' 6 00:01:11,639 --> 00:01:26,122 tava icchā binā kichu korite nā pāre tumi to' rākhaka ār pālaka āmāra 7 00:01:26,123 --> 00:01:40,735 tomāra caraṇa binā āśā nāhi āra nija-bala-ceṣṭā-prati bharasā chāḍiyā 8 00:01:40,736 --> 00:01:55,205 tomāra icchāya āchi nirbhara koriyā bhakativinoda ati dīna akiñcana 9 00:01:55,206 --> 00:02:04,707 tomāra icchāya tā'r jīvana maraṇa (by Śrīla Bhaktivinoda Ṭhākura) 10 00:02:04,707 --> 00:02:04,707 Subtitles by Pratyatoṣa Dāsa, February 22, 2011. Segoe UI font used to calculate line widths.